A 168-7 Manthānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 168/7
Title: Manthānabhairavatantra
Dimensions: 35.5 x 9 cm x 86 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/105
Remarks:
Reel No. A 168-7 Inventory No. 34941
Title Manthānabairavatantra
Subject Śaivatantara
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete and damaged in middle left portion of the exposures
Size 35.5 x 9.0 cm
Binding Hole one in middle left centre
Lines per Folio 9
Foliation figures in middle left-hand / middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/105
Manuscript Features
ON the last exposures 1v of the unknown MS begins as
❖ oṃ namo mabhābhairavāya ||
prāṇaṃ śaktimayaṃ mahārṇnavayutaṃ hṛdyāsane drāvitaṃ kṣoṇīvahnusuvāyubījaracitaṃ arghīśapūrvāvṛtaṃ |
nādasyendukalā[[kalā]]pakalitaṃ devyā (!) nirodhīkṛtaṃ
vande bhairava unmanaḥ kalimaladhvaṃsāya mokṣāya ca ||
sarveṣāṃ tattvato vyāpī natvārūḍhastu māyayā ||
māyayāṃtarasaṃlīno prakāśayati bhāskaraḥ ||
...
karpūramṛganābhiś ca tathā śrī-
Excerpts
Beginning
❖ śrīnāthapādukebhyo namaḥ ||
yā sūkṣmā nirvvikā (!) āpara para parā yā parākhyā parecchā
durvvoma (!) bodhagamyā paramaśīvamayī nirggaṇā svasvarūpā (2)
- - - - svarūpās tu nigaṇamamitā (!) cakri[kā]khyā (!) prasiddhā,
ādau madhyāvaśāne trividhagatiyutā tāṃ parākhāṃ (!) namāmi || (fol. 1v1–2)
End
bhakṣayet tat svarūpeṇa uccare (!) (9) (vyāna)yogataḥ || [[(dhyā)]]?
trikoṇasahitaṃ sarvvaṃ bhakṣaṇīyaṃ prayatnataḥ |
maṇḍale dīpakā (!) paṃcakāraṇa (!) parameśvara ||
aprakāśyantu (!) deveśa atyantakuladīpakaṃ |
praṣa- (!) (fol. 85v8–9)
Colophon
|| iti śrīkādi⟪mata⟩ bhede śrīcaturvviṃśatisāhastre khecarājñā (!) dvādavṛttasutraṃ (!) || (fol. 79v3)
Microfilm Details
Reel No. A 168/7/
Date of Filming 19-10-1971
Exposures 88
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-03-2007
Bibliography